Original

स कोटिकाश्यं राजानमब्रवीत्काममोहितः ।कस्य त्वेषानवद्याङ्गी यदि वापि न मानुषी ॥ १२ ॥

Segmented

स कोटिकाश्यम् राजानम् अब्रवीत् काम-मोहितः कस्य तु एषा अनवद्याङ्गा यदि वा अपि न मानुषी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कोटिकाश्यम् कोटिकाश्य pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
कस्य pos=n,g=m,c=6,n=s
तु तु pos=i
एषा एतद् pos=n,g=f,c=1,n=s
अनवद्याङ्गा अनवद्याङ्ग pos=a,g=f,c=1,n=s
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
pos=i
मानुषी मानुषी pos=n,g=f,c=1,n=s