Original

अप्सरा देवकन्या वा माया वा देवनिर्मिता ।इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम् ॥ १० ॥

Segmented

अप्सरा देवकन्या वा माया वा देव-निर्मिता इति कृत्वा अञ्जलिम् सर्वे ददृशुस् ताम् अनिन्दिताम्

Analysis

Word Lemma Parse
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
देवकन्या देवकन्या pos=n,g=f,c=1,n=p
वा वा pos=i
माया माया pos=n,g=f,c=1,n=s
वा वा pos=i
देव देव pos=n,comp=y
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
कृत्वा कृ pos=vi
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s