Original

वैशंपायन उवाच ।तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः ।काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ॥ १ ॥

Segmented

वैशम्पायन उवाच तस्मिन् बहु-मृगे ऽरण्ये रममाणा महा-रथाः काम्यके भरत-श्रेष्ठाः विजह्रुस् ते यथा अमराः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
बहु बहु pos=a,comp=y
मृगे मृग pos=n,g=n,c=7,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
रममाणा रम् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
काम्यके काम्यक pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
विजह्रुस् विहृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
अमराः अमर pos=n,g=m,c=1,n=p