Original

न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम ।धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥ ८ ॥

Segmented

न च अपि पाद-भाज् कर्णः पाण्डवानाम् नृप-उत्तम धनुर्वेदे च शौर्ये च धर्मे वा धर्म-वत्सल

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
पाद पाद pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
शौर्ये शौर्य pos=n,g=n,c=7,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
वा वा pos=i
धर्म धर्म pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s