Original

दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् ।कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः ॥ ७ ॥

Segmented

दृष्टस् ते विक्रमः च एव पाण्डवानाम् महात्मनाम् कर्णस्य च महा-बाहो सूतपुत्रस्य दुर्मतेः

Analysis

Word Lemma Parse
दृष्टस् दृश् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s