Original

प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते ।सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ।क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ॥ ६ ॥

Segmented

प्रत्यक्षम् तव गान्धारे स सैन्यस्य विशाम् पते सूतपुत्रो ऽपयाद् भीतो गन्धर्वाणाम् तदा रणात् क्रोशतस् तव राज-इन्द्र स सैन्यस्य नृप-आत्मज

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
pos=i
सैन्यस्य सैन्य pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽपयाद् अपया pos=v,p=3,n=s,l=lan
भीतो भी pos=va,g=m,c=1,n=s,f=part
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
तदा तदा pos=i
रणात् रण pos=n,g=m,c=5,n=s
क्रोशतस् क्रुश् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
सैन्यस्य सैन्य pos=n,g=m,c=6,n=s
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s