Original

ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् ।मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥ ५ ॥

Segmented

ततः प्राप्तम् त्वया वीर ग्रहणम् शत्रुभिः बलात् मोक्षितः च असि धर्म-ज्ञैः पाण्डवैः न च लज्जसे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
बलात् बल pos=n,g=n,c=5,n=s
मोक्षितः मोक्षय् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
pos=i
लज्जसे लज्ज् pos=v,p=2,n=s,l=lat