Original

उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् ।गमनं मे न रुचितं तव तन्न कृतं च ते ॥ ४ ॥

Segmented

उक्तम् तात मया पूर्वम् गच्छतस् ते तपः-वनम् गमनम् मे न रुचितम् तव तत् न कृतम् च ते

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
गच्छतस् गम् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
रुचितम् रुच् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s