Original

हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः ।यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥ ३७ ॥

Segmented

हलस्य करणे च अपि व्यादिष्टाः सर्व-शिल्पिनः यथोक्तम् च नृप-श्रेष्ठ कृतम् सर्वम् यथाक्रमम्

Analysis

Word Lemma Parse
हलस्य हल pos=n,g=m,c=6,n=s
करणे करण pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
व्यादिष्टाः व्यादिश् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
यथोक्तम् यथोक्तम् pos=i
pos=i
नृप नृप pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथाक्रमम् यथाक्रमम् pos=i