Original

रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः ।रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् ॥ ३५ ॥

Segmented

रोचते मे वचः कृत्स्नम् ब्राह्मणानाम् न संशयः रोचते यदि युष्माकम् तन् मा प्रब्रूत माचिरम्

Analysis

Word Lemma Parse
रोचते रुच् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
तन् तद् pos=n,g=n,c=2,n=s
मा मद् pos=n,g=,c=2,n=s
प्रब्रूत प्रब्रू pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i