Original

एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः ।कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् ॥ ३४ ॥

Segmented

एवम् उक्तस् तु तैः विप्रैः धार्तराष्ट्रो महीपतिः कर्णम् च सौबलम् च एव भ्रातॄंः च एव इदम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
भ्रातॄंः भ्रातृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan