Original

राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः ।अस्माकं रोचते चैव श्रेयश्च तव भारत ।अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव ॥ ३३ ॥

Segmented

राजसूयम् क्रतु-श्रेष्ठम् स्पर्धति एष महा-क्रतुः अस्माकम् रोचते च एव श्रेयः च तव भारत अविघ्नः च भवेद् एष सफला स्यात् स्पृहा तव

Analysis

Word Lemma Parse
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
क्रतु क्रतु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
स्पर्धति स्पृध् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
क्रतुः क्रतु pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
रोचते रुच् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
अविघ्नः अविघ्न pos=a,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
सफला सफल pos=a,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s