Original

एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः ।एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ॥ ३२ ॥

Segmented

एष ते वैष्णवो नाम यज्ञः सत्-पुरुष-उचितः एतेन न इष्टः कश्चिद् ऋते विष्णुम् पुरातनम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वैष्णवो वैष्णव pos=n,g=m,c=1,n=s
नाम नाम pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सत् अस् pos=va,comp=y,f=part
पुरुष पुरुष pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s
एतेन एतद् pos=n,g=m,c=3,n=s
pos=i
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ऋते ऋते pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s