Original

तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः ।प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥ ३१ ॥

Segmented

तत्र यज्ञो नृप-श्रेष्ठ प्रभू-अन्नः सुसंस्कृतः प्रवर्तताम् यथान्यायम् सर्वतो हि अनिवारितः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रभू प्रभू pos=va,comp=y,f=part
अन्नः अन्न pos=n,g=m,c=1,n=s
सुसंस्कृतः सुसंस्कृत pos=a,g=m,c=1,n=s
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot
यथान्यायम् यथान्यायम् pos=i
सर्वतो सर्वतस् pos=i
हि हि pos=i
अनिवारितः अनिवारित pos=a,g=m,c=1,n=s