Original

तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम ।यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ॥ ३० ॥

Segmented

तेन ते क्रियताम् अद्य लाङ्गलम् नृप-सत्तम यज्ञवाटस्य ते भूमिः कृष्यताम् तेन भारत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
लाङ्गलम् लाङ्गल pos=n,g=n,c=1,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यज्ञवाटस्य यज्ञवाट pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
कृष्यताम् कृष् pos=v,p=3,n=s,l=lot
तेन तद् pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s