Original

वैशंपायन उवाच ।एवं गतेषु पार्थेषु विसृष्टे च सुयोधने ।आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः ।भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः ॥ ३ ॥

Segmented

वैशम्पायन उवाच एवम् गतेषु पार्थेषु विसृष्टे च सुयोधने आगते हास्तिनपुरम् मोक्षिते पाण्डु-नन्दनैः भीष्मो अब्रवीत् महा-राज धार्तराष्ट्रम् इदम् वचः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
विसृष्टे विसृज् pos=va,g=m,c=7,n=s,f=part
pos=i
सुयोधने सुयोधन pos=n,g=m,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
मोक्षिते मोक्षय् pos=va,g=m,c=7,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
नन्दनैः नन्दन pos=n,g=m,c=3,n=p
भीष्मो भीष्म pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s