Original

अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो ।तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥ २८ ॥

Segmented

अस्ति तु अन्यत् महत् सत्त्रम् राजसूय-समम् प्रभो तेन त्वम् यज राज-इन्द्र शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
तु तु pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
सत्त्रम् सत्त्र pos=n,g=n,c=1,n=s
राजसूय राजसूय pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यज यज् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s