Original

दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव ।अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ॥ २७ ॥

Segmented

दीर्घ-आयुः जीवति च वै धृतराष्ट्रः पिता तव अतः च अपि विरुद्धस् ते क्रतुः एष नृप-उत्तम

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
pos=i
वै वै pos=i
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अतः अतस् pos=i
pos=i
अपि अपि pos=i
विरुद्धस् विरुध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s