Original

एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते ।पुरोहितं समानाय्य इदं वचनमब्रवीत् ॥ २४ ॥

Segmented

एवम् उक्तस् तु कर्णेन धार्तराष्ट्रो विशाम् पते पुरोहितम् समानाय्य इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
समानाय्य समानायय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan