Original

बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः ।प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥ २३ ॥

Segmented

बहु-अन्न-पान-संयुक्तः सु समृद्ध-गुण-अन्वितः प्रवर्तताम् महा-यज्ञः ते अपि भरत-ऋषभ

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
अन्न अन्न pos=n,comp=y
पान पान pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
समृद्ध समृध् pos=va,comp=y,f=part
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s