Original

ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः ।क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ॥ २२ ॥

Segmented

ऋत्विजः च समाहूता यथोक्तम् वेद-पारगाः क्रियाम् कुर्वन्तु ते राजन् यथाशास्त्रम् अरिंदम

Analysis

Word Lemma Parse
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
pos=i
समाहूता समाह्वा pos=va,g=m,c=1,n=p,f=part
यथोक्तम् यथोक्तम् pos=i
वेद वेद pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यथाशास्त्रम् यथाशास्त्रम् pos=i
अरिंदम अरिंदम pos=a,g=m,c=8,n=s