Original

एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् ।तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥ २० ॥

Segmented

एवम् उक्तस् ततः कर्णो राजानम् इदम् अब्रवीत् ते अद्य पृथिवी-पालाः वश्याः सर्वे नृप-उत्तम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
पृथिवी पृथिवी pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
वश्याः वश्य pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s