Original

कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः ।भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥ २ ॥

Segmented

कर्णो वैकर्तनः च अपि शकुनिः च महा-बलः भीष्म-द्रोण-कृपाः च एव तत् मे शंसितुम् अर्हसि

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृपाः कृप pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat