Original

राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा ।मम स्पृहा समुत्पन्ना तां संपादय सूतज ॥ १९ ॥

Segmented

राजसूयम् पाण्डवस्य दृष्ट्वा क्रतु-वरम् तदा मम स्पृहा समुत्पन्ना ताम् संपादय सूतज

Analysis

Word Lemma Parse
राजसूयम् राजसूय pos=n,g=m,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
क्रतु क्रतु pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
तदा तदा pos=i
मम मद् pos=n,g=,c=6,n=s
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
संपादय सम्पादय् pos=v,p=2,n=s,l=lot
सूतज सूतज pos=n,g=m,c=8,n=s