Original

सहायश्चानुरक्तश्च मदर्थं च समुद्यतः ।अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥ १८ ॥

Segmented

सहायः च अनुरक्तः च मद्-अर्थम् च समुद्यतः अभिप्रायस् तु मे कश्चित् तम् वै शृणु यथातथम्

Analysis

Word Lemma Parse
सहायः सहाय pos=n,g=m,c=1,n=s
pos=i
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part
अभिप्रायस् अभिप्राय pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
यथातथम् यथातथ pos=a,g=n,c=2,n=s