Original

वैशंपायन उवाच ।एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः ।न किंचिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ॥ १७ ॥

Segmented

वैशम्पायन उवाच एवम् उक्तस् तु कर्णेन कर्णम् राजा अब्रवीत् पुनः न किंचिद् दुर्लभम् तस्य यस्य त्वम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s