Original

किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते ।कथं नु सुकृतं च स्यान्मन्त्रयामास भारत ॥ १४ ॥

Segmented

किम् अस्माकम् भवेत् श्रेयः किम् कार्यम् अवशिष्यते कथम् नु सुकृतम् च स्यात् मन्त्रयामास भारत

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अवशिष्यते अवशिष् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
नु नु pos=i
सुकृतम् सुकृत pos=a,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s