Original

एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः ।प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥ १० ॥

Segmented

एवम् उक्तस् तु भीष्मेण धार्तराष्ट्रो जनेश्वरः प्रहस्य सहसा राजन् विप्रतस्थे स सौबलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विप्रतस्थे विप्रस्था pos=v,p=3,n=s,l=lit
pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s