Original

जनमेजय उवाच ।वसमानेषु पार्थेषु वने तस्मिन्महात्मसु ।धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम ॥ १ ॥

Segmented

जनमेजय उवाच वसमानेषु पार्थेषु वने तस्मिन् महात्मसु धार्तराष्ट्रा महा-इष्वासाः किम् अकुर्वन्त सत्तम

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वसमानेषु वस् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
सत्तम सत्तम pos=a,g=m,c=8,n=s