Original

राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः ।क्रमेण मृदुना युद्धमुपक्रामन्त भारत ॥ ९ ॥

Segmented

राज्ञस् तु वचनम् श्रुत्वा धर्मराजस्य धीमतः क्रमेण मृदुना युद्धम् उपक्रामन्त भारत

Analysis

Word Lemma Parse
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
क्रमेण क्रम pos=n,g=m,c=3,n=s
मृदुना मृदु pos=a,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उपक्रामन्त उपक्रम् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s