Original

तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् ।व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ॥ ८ ॥

Segmented

तांस् तु विभ्राजतो दृष्ट्वा लोकपालान् इव उद्यतान् व्यूढ-अनीकाः व्यतिष्ठन्त गन्धमादन-वासिनः

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
विभ्राजतो विभ्राज् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
लोकपालान् लोकपाल pos=n,g=m,c=2,n=p
इव इव pos=i
उद्यतान् उद्यम् pos=va,g=m,c=2,n=p,f=part
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
व्यतिष्ठन्त विष्ठा pos=v,p=3,n=p,l=lan
गन्धमादन गन्धमादन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p