Original

न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः ।दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ॥ ७ ॥

Segmented

न्यवर्तन्त ततः सर्वे गन्धर्वा जित-काशिन् दृष्ट्वा रथ-गतान् वीरान् पाण्डवांः चतुरो रणे

Analysis

Word Lemma Parse
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
रथ रथ pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
पाण्डवांः पाण्डव pos=n,g=m,c=2,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s