Original

जितकाशिनश्च खचरास्त्वरिताश्च महारथाः ।क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ॥ ६ ॥

Segmented

जित-काशिन् च खचरास् त्वरिताः च महा-रथाः क्षणेन एव वने तस्मिन् समाजग्मुः अ भीत-वत्

Analysis

Word Lemma Parse
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
pos=i
खचरास् खचर pos=n,g=m,c=1,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
pos=i
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i