Original

ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः ।प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ॥ ५ ॥

Segmented

ततः कौरव-सैन्यानाम् प्रादुरासीन् महा-स्वनः प्रयातान् सहितान् दृष्ट्वा पाण्डु-पुत्रान् महा-रथान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कौरव कौरव pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
प्रादुरासीन् प्रादुरस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
प्रयातान् प्रया pos=va,g=m,c=2,n=p,f=part
सहितान् सहित pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p