Original

ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः ।पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ॥ ३ ॥

Segmented

ते दंशिता रथैः सर्वे ध्वजिनः स शरासनाः पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दंशिता दंशय् pos=va,g=m,c=1,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ध्वजिनः ध्वजिन् pos=a,g=m,c=1,n=p
pos=i
शरासनाः शरासन pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
ज्वलिता ज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p