Original

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् ।बभूव भीमवेगानां पाण्डवानां च भारत ॥ २१ ॥

Segmented

ततः सु तुमुलम् युद्धम् गन्धर्वाणाम् तरस्विनाम् बभूव भीम-वेगानाम् पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
भीम भीम pos=a,comp=y
वेगानाम् वेग pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s