Original

तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः ।पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ॥ २० ॥

Segmented

तथा एव शर-वर्षेण गन्धर्वास् ते बल-उत्कटाः पाण्डवान् अभ्यवर्तन्त पाण्डवाः च दिवौकसः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
गन्धर्वास् गन्धर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p