Original

एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः ।ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ॥ १९ ॥

Segmented

एवम् उक्त्वा ततः पार्थः सव्यसाची धनंजयः ससर्ज निशितान् बाणान् ख-चरान् खचरान् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
pos=n,comp=y
चरान् चर pos=a,g=m,c=2,n=p
खचरान् खचर pos=n,g=m,c=2,n=p
प्रति प्रति pos=i