Original

एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनंजयः ।गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत ॥ १७ ॥

Segmented

एवम् उक्तस् तु गन्धर्वैः कुन्ती-पुत्रः धनंजयः गन्धर्वान् पुनः एव इदम् वचनम् प्रत्यभाषत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan