Original

तेनैकेन यथादिष्टं तथा वर्ताम भारत ।न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ॥ १६ ॥

Segmented

तेन एकेन यथा आदिष्टम् तथा वर्ताम भारत न शास्ता विद्यते ऽस्माकम् अन्यस् तस्मात् सुरेश्वरात्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
यथा यथा pos=i
आदिष्टम् आदिश् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
वर्ताम वृत् pos=v,p=1,n=p,l=lot
भारत भारत pos=n,g=m,c=8,n=s
pos=i
शास्ता शास्तृ pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽस्माकम् मद् pos=n,g=,c=6,n=p
अन्यस् अन्य pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
सुरेश्वरात् सुरेश्वर pos=n,g=m,c=5,n=s