Original

एकस्यैव वयं तात कुर्याम वचनं भुवि ।यस्य शासनमाज्ञाय चराम विगतज्वराः ॥ १५ ॥

Segmented

एकस्य एव वयम् तात कुर्याम वचनम् भुवि यस्य शासनम् आज्ञाय चराम विगत-ज्वराः

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
एव एव pos=i
वयम् मद् pos=n,g=,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
कुर्याम कृ pos=v,p=1,n=p,l=vidhilin
वचनम् वचन pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
चराम चर् pos=v,p=1,n=p,l=lot
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p