Original

उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् ।दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् ॥ १३ ॥

Segmented

उत्सृजध्वम् महा-वीर्यान् धृतराष्ट्र-सुतान् इमान् दारांः च एषाम् विमुञ्चध्वम् धर्मराजस्य शासनात्

Analysis

Word Lemma Parse
उत्सृजध्वम् उत्सृज् pos=v,p=2,n=p,l=lot
महा महत् pos=a,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
दारांः दार pos=n,g=m,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
विमुञ्चध्वम् विमुच् pos=v,p=2,n=p,l=lot
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s