Original

स च पौरजनः सर्वः सैनिकाश्च सहस्रशः ।यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः ॥ ७ ॥

Segmented

स च पौर-जनः सर्वः सैनिकाः च सहस्रशः यथा उपजोषम् चिक्रीडुः वने तस्मिन् यथा अमराः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
पौर पौर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
यथा यथा pos=i
उपजोषम् उपजोष pos=n,g=m,c=2,n=s
चिक्रीडुः क्रीड् pos=v,p=3,n=p,l=lit
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
यथा यथा pos=i
अमराः अमर pos=n,g=m,c=1,n=p