Original

अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् ।वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः ॥ ६ ॥

Segmented

अथ स स्मारणम् कृत्वा लक्षयित्वा त्रि-हायनान् वृतो गोपालकैः प्रीतो व्यहरत् कुरु-नन्दनः

Analysis

Word Lemma Parse
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
स्मारणम् स्मारण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
लक्षयित्वा लक्षय् pos=vi
त्रि त्रि pos=n,comp=y
हायनान् हायन pos=n,g=m,c=2,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
गोपालकैः गोपालक pos=n,g=m,c=3,n=p
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
व्यहरत् विहृ pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s