Original

अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि ।बालवत्साश्च या गावः कालयामास ता अपि ॥ ५ ॥

Segmented

अङ्कयामास वत्सांः च जज्ञे च उपसृताः तु अपि बाल-वत्साः च या गावः कालयामास ता अपि

Analysis

Word Lemma Parse
अङ्कयामास अङ्कय् pos=v,p=3,n=s,l=lit
वत्सांः वत्स pos=n,g=m,c=2,n=p
pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
pos=i
उपसृताः उपसृ pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
अपि अपि pos=i
बाल बाल pos=a,comp=y
वत्साः वत्स pos=n,g=m,c=1,n=p
pos=i
या यद् pos=n,g=f,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
कालयामास कालय् pos=v,p=3,n=s,l=lit
ता तद् pos=n,g=f,c=2,n=p
अपि अपि pos=i