Original

तथैव तत्समीपस्थान्पृथगावसथान्बहून् ।कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥ ३ ॥

Segmented

तथा एव तद्-समीप-स्थान् पृथक् आवसथान् बहून् कर्णस्य शकुनेः च एव भ्रातॄणाम् च एव सर्वशः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तद् तद् pos=n,comp=y
समीप समीप pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पृथक् पृथक् pos=i
आवसथान् आवसथ pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i