Original

एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः ।संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥ २९ ॥

Segmented

एवम् उक्तास् तु गन्धर्वै सेना-अग्र-यायिन् सम्प्राद्रवन् यतो राजा धृतराष्ट्र-सुतः ऽभवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तास् वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
गन्धर्वै राजन् pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
अग्र अग्र pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=1,n=p
सम्प्राद्रवन् सम्प्रद्रु pos=v,p=3,n=p,l=lan
यतो यतस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan