Original

गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः ।द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥ २८ ॥

Segmented

गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः द्वेष्यम् मा अद्य एव गच्छध्वम् धर्मराज-निवेशनम्

Analysis

Word Lemma Parse
गच्छत गम् pos=v,p=2,n=p,l=lot
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कौरवः कौरव pos=n,g=m,c=1,n=s
द्वेष्यम् द्विष् pos=va,g=n,c=2,n=s,f=krtya
मा मा pos=i
अद्य अद्य pos=i
एव एव pos=i
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
धर्मराज धर्मराज pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s