Original

यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः ।ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः ॥ २७ ॥

Segmented

यूयम् मुमूर्षवः च अपि मन्द-प्रज्ञाः न संशयः ये तस्य वचनाद् एवम् अस्मान् ब्रूत विचेतसः

Analysis

Word Lemma Parse
यूयम् त्वद् pos=n,g=,c=1,n=p
मुमूर्षवः मुमूर्षु pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
मन्द मन्द pos=a,comp=y
प्रज्ञाः प्रज्ञा pos=n,g=m,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
विचेतसः विचेतस् pos=a,g=m,c=1,n=p