Original

न चेतयति वो राजा मन्दबुद्धिः सुयोधनः ।योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥ २६ ॥

Segmented

न चेतयति वो राजा मन्द-बुद्धिः सुयोधनः यो ऽस्मान् आज्ञापयति एवम् वश्यान् इव दिवौकसः

Analysis

Word Lemma Parse
pos=i
चेतयति चेतय् pos=v,p=3,n=s,l=lat
वो त्वद् pos=n,g=,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
आज्ञापयति आज्ञापय् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
वश्यान् वश्य pos=a,g=m,c=2,n=p
इव इव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p